Declension table of nirmūlana

Deva

NeuterSingularDualPlural
Nominativenirmūlanam nirmūlane nirmūlanāni
Vocativenirmūlana nirmūlane nirmūlanāni
Accusativenirmūlanam nirmūlane nirmūlanāni
Instrumentalnirmūlanena nirmūlanābhyām nirmūlanaiḥ
Dativenirmūlanāya nirmūlanābhyām nirmūlanebhyaḥ
Ablativenirmūlanāt nirmūlanābhyām nirmūlanebhyaḥ
Genitivenirmūlanasya nirmūlanayoḥ nirmūlanānām
Locativenirmūlane nirmūlanayoḥ nirmūlaneṣu

Compound nirmūlana -

Adverb -nirmūlanam -nirmūlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria