Declension table of nirmūla

Deva

NeuterSingularDualPlural
Nominativenirmūlam nirmūle nirmūlāni
Vocativenirmūla nirmūle nirmūlāni
Accusativenirmūlam nirmūle nirmūlāni
Instrumentalnirmūlena nirmūlābhyām nirmūlaiḥ
Dativenirmūlāya nirmūlābhyām nirmūlebhyaḥ
Ablativenirmūlāt nirmūlābhyām nirmūlebhyaḥ
Genitivenirmūlasya nirmūlayoḥ nirmūlānām
Locativenirmūle nirmūlayoḥ nirmūleṣu

Compound nirmūla -

Adverb -nirmūlam -nirmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria