Declension table of nirmuktasaṅga

Deva

MasculineSingularDualPlural
Nominativenirmuktasaṅgaḥ nirmuktasaṅgau nirmuktasaṅgāḥ
Vocativenirmuktasaṅga nirmuktasaṅgau nirmuktasaṅgāḥ
Accusativenirmuktasaṅgam nirmuktasaṅgau nirmuktasaṅgān
Instrumentalnirmuktasaṅgena nirmuktasaṅgābhyām nirmuktasaṅgaiḥ nirmuktasaṅgebhiḥ
Dativenirmuktasaṅgāya nirmuktasaṅgābhyām nirmuktasaṅgebhyaḥ
Ablativenirmuktasaṅgāt nirmuktasaṅgābhyām nirmuktasaṅgebhyaḥ
Genitivenirmuktasaṅgasya nirmuktasaṅgayoḥ nirmuktasaṅgānām
Locativenirmuktasaṅge nirmuktasaṅgayoḥ nirmuktasaṅgeṣu

Compound nirmuktasaṅga -

Adverb -nirmuktasaṅgam -nirmuktasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria