Declension table of nirmitavat

Deva

NeuterSingularDualPlural
Nominativenirmitavat nirmitavantī nirmitavatī nirmitavanti
Vocativenirmitavat nirmitavantī nirmitavatī nirmitavanti
Accusativenirmitavat nirmitavantī nirmitavatī nirmitavanti
Instrumentalnirmitavatā nirmitavadbhyām nirmitavadbhiḥ
Dativenirmitavate nirmitavadbhyām nirmitavadbhyaḥ
Ablativenirmitavataḥ nirmitavadbhyām nirmitavadbhyaḥ
Genitivenirmitavataḥ nirmitavatoḥ nirmitavatām
Locativenirmitavati nirmitavatoḥ nirmitavatsu

Adverb -nirmitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria