Declension table of nirmitavat

Deva

MasculineSingularDualPlural
Nominativenirmitavān nirmitavantau nirmitavantaḥ
Vocativenirmitavan nirmitavantau nirmitavantaḥ
Accusativenirmitavantam nirmitavantau nirmitavataḥ
Instrumentalnirmitavatā nirmitavadbhyām nirmitavadbhiḥ
Dativenirmitavate nirmitavadbhyām nirmitavadbhyaḥ
Ablativenirmitavataḥ nirmitavadbhyām nirmitavadbhyaḥ
Genitivenirmitavataḥ nirmitavatoḥ nirmitavatām
Locativenirmitavati nirmitavatoḥ nirmitavatsu

Compound nirmitavat -

Adverb -nirmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria