Declension table of nirmita

Deva

NeuterSingularDualPlural
Nominativenirmitam nirmite nirmitāni
Vocativenirmita nirmite nirmitāni
Accusativenirmitam nirmite nirmitāni
Instrumentalnirmitena nirmitābhyām nirmitaiḥ
Dativenirmitāya nirmitābhyām nirmitebhyaḥ
Ablativenirmitāt nirmitābhyām nirmitebhyaḥ
Genitivenirmitasya nirmitayoḥ nirmitānām
Locativenirmite nirmitayoḥ nirmiteṣu

Compound nirmita -

Adverb -nirmitam -nirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria