Declension table of nirmita

Deva

MasculineSingularDualPlural
Nominativenirmitaḥ nirmitau nirmitāḥ
Vocativenirmita nirmitau nirmitāḥ
Accusativenirmitam nirmitau nirmitān
Instrumentalnirmitena nirmitābhyām nirmitaiḥ nirmitebhiḥ
Dativenirmitāya nirmitābhyām nirmitebhyaḥ
Ablativenirmitāt nirmitābhyām nirmitebhyaḥ
Genitivenirmitasya nirmitayoḥ nirmitānām
Locativenirmite nirmitayoḥ nirmiteṣu

Compound nirmita -

Adverb -nirmitam -nirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria