Declension table of nirmama

Deva

NeuterSingularDualPlural
Nominativenirmamam nirmame nirmamāṇi
Vocativenirmama nirmame nirmamāṇi
Accusativenirmamam nirmame nirmamāṇi
Instrumentalnirmameṇa nirmamābhyām nirmamaiḥ
Dativenirmamāya nirmamābhyām nirmamebhyaḥ
Ablativenirmamāt nirmamābhyām nirmamebhyaḥ
Genitivenirmamasya nirmamayoḥ nirmamāṇām
Locativenirmame nirmamayoḥ nirmameṣu

Compound nirmama -

Adverb -nirmamam -nirmamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria