सुबन्तावली निर्मम

Roma

पुमान्एकद्विबहु
प्रथमानिर्ममः निर्ममौ निर्ममाः
सम्बोधनम्निर्मम निर्ममौ निर्ममाः
द्वितीयानिर्ममम् निर्ममौ निर्ममान्
तृतीयानिर्ममेण निर्ममाभ्याम् निर्ममैः निर्ममेभिः
चतुर्थीनिर्ममाय निर्ममाभ्याम् निर्ममेभ्यः
पञ्चमीनिर्ममात् निर्ममाभ्याम् निर्ममेभ्यः
षष्ठीनिर्ममस्य निर्ममयोः निर्ममाणाम्
सप्तमीनिर्ममे निर्ममयोः निर्ममेषु

समास निर्मम

अव्यय ॰निर्ममम् ॰निर्ममात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria