Declension table of nirmalatā

Deva

FeminineSingularDualPlural
Nominativenirmalatā nirmalate nirmalatāḥ
Vocativenirmalate nirmalate nirmalatāḥ
Accusativenirmalatām nirmalate nirmalatāḥ
Instrumentalnirmalatayā nirmalatābhyām nirmalatābhiḥ
Dativenirmalatāyai nirmalatābhyām nirmalatābhyaḥ
Ablativenirmalatāyāḥ nirmalatābhyām nirmalatābhyaḥ
Genitivenirmalatāyāḥ nirmalatayoḥ nirmalatānām
Locativenirmalatāyām nirmalatayoḥ nirmalatāsu

Adverb -nirmalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria