Declension table of nirmagna

Deva

NeuterSingularDualPlural
Nominativenirmagnam nirmagne nirmagnāni
Vocativenirmagna nirmagne nirmagnāni
Accusativenirmagnam nirmagne nirmagnāni
Instrumentalnirmagnena nirmagnābhyām nirmagnaiḥ
Dativenirmagnāya nirmagnābhyām nirmagnebhyaḥ
Ablativenirmagnāt nirmagnābhyām nirmagnebhyaḥ
Genitivenirmagnasya nirmagnayoḥ nirmagnānām
Locativenirmagne nirmagnayoḥ nirmagneṣu

Compound nirmagna -

Adverb -nirmagnam -nirmagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria