Declension table of nirmānuṣa

Deva

NeuterSingularDualPlural
Nominativenirmānuṣam nirmānuṣe nirmānuṣāṇi
Vocativenirmānuṣa nirmānuṣe nirmānuṣāṇi
Accusativenirmānuṣam nirmānuṣe nirmānuṣāṇi
Instrumentalnirmānuṣeṇa nirmānuṣābhyām nirmānuṣaiḥ
Dativenirmānuṣāya nirmānuṣābhyām nirmānuṣebhyaḥ
Ablativenirmānuṣāt nirmānuṣābhyām nirmānuṣebhyaḥ
Genitivenirmānuṣasya nirmānuṣayoḥ nirmānuṣāṇām
Locativenirmānuṣe nirmānuṣayoḥ nirmānuṣeṣu

Compound nirmānuṣa -

Adverb -nirmānuṣam -nirmānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria