Declension table of nirmāna

Deva

MasculineSingularDualPlural
Nominativenirmānaḥ nirmānau nirmānāḥ
Vocativenirmāna nirmānau nirmānāḥ
Accusativenirmānam nirmānau nirmānān
Instrumentalnirmānena nirmānābhyām nirmānaiḥ nirmānebhiḥ
Dativenirmānāya nirmānābhyām nirmānebhyaḥ
Ablativenirmānāt nirmānābhyām nirmānebhyaḥ
Genitivenirmānasya nirmānayoḥ nirmānānām
Locativenirmāne nirmānayoḥ nirmāneṣu

Compound nirmāna -

Adverb -nirmānam -nirmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria