Declension table of nirmālya

Deva

NeuterSingularDualPlural
Nominativenirmālyam nirmālye nirmālyāni
Vocativenirmālya nirmālye nirmālyāni
Accusativenirmālyam nirmālye nirmālyāni
Instrumentalnirmālyena nirmālyābhyām nirmālyaiḥ
Dativenirmālyāya nirmālyābhyām nirmālyebhyaḥ
Ablativenirmālyāt nirmālyābhyām nirmālyebhyaḥ
Genitivenirmālyasya nirmālyayoḥ nirmālyānām
Locativenirmālye nirmālyayoḥ nirmālyeṣu

Compound nirmālya -

Adverb -nirmālyam -nirmālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria