Declension table of nirmāṇakāya

Deva

MasculineSingularDualPlural
Nominativenirmāṇakāyaḥ nirmāṇakāyau nirmāṇakāyāḥ
Vocativenirmāṇakāya nirmāṇakāyau nirmāṇakāyāḥ
Accusativenirmāṇakāyam nirmāṇakāyau nirmāṇakāyān
Instrumentalnirmāṇakāyena nirmāṇakāyābhyām nirmāṇakāyaiḥ nirmāṇakāyebhiḥ
Dativenirmāṇakāyāya nirmāṇakāyābhyām nirmāṇakāyebhyaḥ
Ablativenirmāṇakāyāt nirmāṇakāyābhyām nirmāṇakāyebhyaḥ
Genitivenirmāṇakāyasya nirmāṇakāyayoḥ nirmāṇakāyānām
Locativenirmāṇakāye nirmāṇakāyayoḥ nirmāṇakāyeṣu

Compound nirmāṇakāya -

Adverb -nirmāṇakāyam -nirmāṇakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria