Declension table of nirmāṇa

Deva

NeuterSingularDualPlural
Nominativenirmāṇam nirmāṇe nirmāṇāni
Vocativenirmāṇa nirmāṇe nirmāṇāni
Accusativenirmāṇam nirmāṇe nirmāṇāni
Instrumentalnirmāṇena nirmāṇābhyām nirmāṇaiḥ
Dativenirmāṇāya nirmāṇābhyām nirmāṇebhyaḥ
Ablativenirmāṇāt nirmāṇābhyām nirmāṇebhyaḥ
Genitivenirmāṇasya nirmāṇayoḥ nirmāṇānām
Locativenirmāṇe nirmāṇayoḥ nirmāṇeṣu

Compound nirmāṇa -

Adverb -nirmāṇam -nirmāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria