Declension table of nirlakṣya

Deva

NeuterSingularDualPlural
Nominativenirlakṣyam nirlakṣye nirlakṣyāṇi
Vocativenirlakṣya nirlakṣye nirlakṣyāṇi
Accusativenirlakṣyam nirlakṣye nirlakṣyāṇi
Instrumentalnirlakṣyeṇa nirlakṣyābhyām nirlakṣyaiḥ
Dativenirlakṣyāya nirlakṣyābhyām nirlakṣyebhyaḥ
Ablativenirlakṣyāt nirlakṣyābhyām nirlakṣyebhyaḥ
Genitivenirlakṣyasya nirlakṣyayoḥ nirlakṣyāṇām
Locativenirlakṣye nirlakṣyayoḥ nirlakṣyeṣu

Compound nirlakṣya -

Adverb -nirlakṣyam -nirlakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria