Declension table of nirlakṣya

Deva

MasculineSingularDualPlural
Nominativenirlakṣyaḥ nirlakṣyau nirlakṣyāḥ
Vocativenirlakṣya nirlakṣyau nirlakṣyāḥ
Accusativenirlakṣyam nirlakṣyau nirlakṣyān
Instrumentalnirlakṣyeṇa nirlakṣyābhyām nirlakṣyaiḥ nirlakṣyebhiḥ
Dativenirlakṣyāya nirlakṣyābhyām nirlakṣyebhyaḥ
Ablativenirlakṣyāt nirlakṣyābhyām nirlakṣyebhyaḥ
Genitivenirlakṣyasya nirlakṣyayoḥ nirlakṣyāṇām
Locativenirlakṣye nirlakṣyayoḥ nirlakṣyeṣu

Compound nirlakṣya -

Adverb -nirlakṣyam -nirlakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria