Declension table of nirlakṣaṇa

Deva

MasculineSingularDualPlural
Nominativenirlakṣaṇaḥ nirlakṣaṇau nirlakṣaṇāḥ
Vocativenirlakṣaṇa nirlakṣaṇau nirlakṣaṇāḥ
Accusativenirlakṣaṇam nirlakṣaṇau nirlakṣaṇān
Instrumentalnirlakṣaṇena nirlakṣaṇābhyām nirlakṣaṇaiḥ nirlakṣaṇebhiḥ
Dativenirlakṣaṇāya nirlakṣaṇābhyām nirlakṣaṇebhyaḥ
Ablativenirlakṣaṇāt nirlakṣaṇābhyām nirlakṣaṇebhyaḥ
Genitivenirlakṣaṇasya nirlakṣaṇayoḥ nirlakṣaṇānām
Locativenirlakṣaṇe nirlakṣaṇayoḥ nirlakṣaṇeṣu

Compound nirlakṣaṇa -

Adverb -nirlakṣaṇam -nirlakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria