Declension table of nirjita

Deva

MasculineSingularDualPlural
Nominativenirjitaḥ nirjitau nirjitāḥ
Vocativenirjita nirjitau nirjitāḥ
Accusativenirjitam nirjitau nirjitān
Instrumentalnirjitena nirjitābhyām nirjitaiḥ nirjitebhiḥ
Dativenirjitāya nirjitābhyām nirjitebhyaḥ
Ablativenirjitāt nirjitābhyām nirjitebhyaḥ
Genitivenirjitasya nirjitayoḥ nirjitānām
Locativenirjite nirjitayoḥ nirjiteṣu

Compound nirjita -

Adverb -nirjitam -nirjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria