Declension table of nirjaya

Deva

MasculineSingularDualPlural
Nominativenirjayaḥ nirjayau nirjayāḥ
Vocativenirjaya nirjayau nirjayāḥ
Accusativenirjayam nirjayau nirjayān
Instrumentalnirjayena nirjayābhyām nirjayaiḥ nirjayebhiḥ
Dativenirjayāya nirjayābhyām nirjayebhyaḥ
Ablativenirjayāt nirjayābhyām nirjayebhyaḥ
Genitivenirjayasya nirjayayoḥ nirjayānām
Locativenirjaye nirjayayoḥ nirjayeṣu

Compound nirjaya -

Adverb -nirjayam -nirjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria