Declension table of nirjanasthāna

Deva

NeuterSingularDualPlural
Nominativenirjanasthānam nirjanasthāne nirjanasthānāni
Vocativenirjanasthāna nirjanasthāne nirjanasthānāni
Accusativenirjanasthānam nirjanasthāne nirjanasthānāni
Instrumentalnirjanasthānena nirjanasthānābhyām nirjanasthānaiḥ
Dativenirjanasthānāya nirjanasthānābhyām nirjanasthānebhyaḥ
Ablativenirjanasthānāt nirjanasthānābhyām nirjanasthānebhyaḥ
Genitivenirjanasthānasya nirjanasthānayoḥ nirjanasthānānām
Locativenirjanasthāne nirjanasthānayoḥ nirjanasthāneṣu

Compound nirjanasthāna -

Adverb -nirjanasthānam -nirjanasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria