Declension table of nirīkṣya

Deva

NeuterSingularDualPlural
Nominativenirīkṣyam nirīkṣye nirīkṣyāṇi
Vocativenirīkṣya nirīkṣye nirīkṣyāṇi
Accusativenirīkṣyam nirīkṣye nirīkṣyāṇi
Instrumentalnirīkṣyeṇa nirīkṣyābhyām nirīkṣyaiḥ
Dativenirīkṣyāya nirīkṣyābhyām nirīkṣyebhyaḥ
Ablativenirīkṣyāt nirīkṣyābhyām nirīkṣyebhyaḥ
Genitivenirīkṣyasya nirīkṣyayoḥ nirīkṣyāṇām
Locativenirīkṣye nirīkṣyayoḥ nirīkṣyeṣu

Compound nirīkṣya -

Adverb -nirīkṣyam -nirīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria