Declension table of nirīkṣaka

Deva

NeuterSingularDualPlural
Nominativenirīkṣakam nirīkṣake nirīkṣakāṇi
Vocativenirīkṣaka nirīkṣake nirīkṣakāṇi
Accusativenirīkṣakam nirīkṣake nirīkṣakāṇi
Instrumentalnirīkṣakeṇa nirīkṣakābhyām nirīkṣakaiḥ
Dativenirīkṣakāya nirīkṣakābhyām nirīkṣakebhyaḥ
Ablativenirīkṣakāt nirīkṣakābhyām nirīkṣakebhyaḥ
Genitivenirīkṣakasya nirīkṣakayoḥ nirīkṣakāṇām
Locativenirīkṣake nirīkṣakayoḥ nirīkṣakeṣu

Compound nirīkṣaka -

Adverb -nirīkṣakam -nirīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria