Declension table of nirīkṣaka

Deva

MasculineSingularDualPlural
Nominativenirīkṣakaḥ nirīkṣakau nirīkṣakāḥ
Vocativenirīkṣaka nirīkṣakau nirīkṣakāḥ
Accusativenirīkṣakam nirīkṣakau nirīkṣakān
Instrumentalnirīkṣakeṇa nirīkṣakābhyām nirīkṣakaiḥ nirīkṣakebhiḥ
Dativenirīkṣakāya nirīkṣakābhyām nirīkṣakebhyaḥ
Ablativenirīkṣakāt nirīkṣakābhyām nirīkṣakebhyaḥ
Genitivenirīkṣakasya nirīkṣakayoḥ nirīkṣakāṇām
Locativenirīkṣake nirīkṣakayoḥ nirīkṣakeṣu

Compound nirīkṣaka -

Adverb -nirīkṣakam -nirīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria