Declension table of nirīkṣaṇā

Deva

FeminineSingularDualPlural
Nominativenirīkṣaṇā nirīkṣaṇe nirīkṣaṇāḥ
Vocativenirīkṣaṇe nirīkṣaṇe nirīkṣaṇāḥ
Accusativenirīkṣaṇām nirīkṣaṇe nirīkṣaṇāḥ
Instrumentalnirīkṣaṇayā nirīkṣaṇābhyām nirīkṣaṇābhiḥ
Dativenirīkṣaṇāyai nirīkṣaṇābhyām nirīkṣaṇābhyaḥ
Ablativenirīkṣaṇāyāḥ nirīkṣaṇābhyām nirīkṣaṇābhyaḥ
Genitivenirīkṣaṇāyāḥ nirīkṣaṇayoḥ nirīkṣaṇānām
Locativenirīkṣaṇāyām nirīkṣaṇayoḥ nirīkṣaṇāsu

Adverb -nirīkṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria