Declension table of nirīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativenirīkṣaṇam nirīkṣaṇe nirīkṣaṇāni
Vocativenirīkṣaṇa nirīkṣaṇe nirīkṣaṇāni
Accusativenirīkṣaṇam nirīkṣaṇe nirīkṣaṇāni
Instrumentalnirīkṣaṇena nirīkṣaṇābhyām nirīkṣaṇaiḥ
Dativenirīkṣaṇāya nirīkṣaṇābhyām nirīkṣaṇebhyaḥ
Ablativenirīkṣaṇāt nirīkṣaṇābhyām nirīkṣaṇebhyaḥ
Genitivenirīkṣaṇasya nirīkṣaṇayoḥ nirīkṣaṇānām
Locativenirīkṣaṇe nirīkṣaṇayoḥ nirīkṣaṇeṣu

Compound nirīkṣaṇa -

Adverb -nirīkṣaṇam -nirīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria