Declension table of nirguṇa

Deva

NeuterSingularDualPlural
Nominativenirguṇam nirguṇe nirguṇāni
Vocativenirguṇa nirguṇe nirguṇāni
Accusativenirguṇam nirguṇe nirguṇāni
Instrumentalnirguṇena nirguṇābhyām nirguṇaiḥ
Dativenirguṇāya nirguṇābhyām nirguṇebhyaḥ
Ablativenirguṇāt nirguṇābhyām nirguṇebhyaḥ
Genitivenirguṇasya nirguṇayoḥ nirguṇānām
Locativenirguṇe nirguṇayoḥ nirguṇeṣu

Compound nirguṇa -

Adverb -nirguṇam -nirguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria