Declension table of nirguṇa

Deva

MasculineSingularDualPlural
Nominativenirguṇaḥ nirguṇau nirguṇāḥ
Vocativenirguṇa nirguṇau nirguṇāḥ
Accusativenirguṇam nirguṇau nirguṇān
Instrumentalnirguṇena nirguṇābhyām nirguṇaiḥ nirguṇebhiḥ
Dativenirguṇāya nirguṇābhyām nirguṇebhyaḥ
Ablativenirguṇāt nirguṇābhyām nirguṇebhyaḥ
Genitivenirguṇasya nirguṇayoḥ nirguṇānām
Locativenirguṇe nirguṇayoḥ nirguṇeṣu

Compound nirguṇa -

Adverb -nirguṇam -nirguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria