Declension table of nirguṇḍī

Deva

FeminineSingularDualPlural
Nominativenirguṇḍī nirguṇḍyau nirguṇḍyaḥ
Vocativenirguṇḍi nirguṇḍyau nirguṇḍyaḥ
Accusativenirguṇḍīm nirguṇḍyau nirguṇḍīḥ
Instrumentalnirguṇḍyā nirguṇḍībhyām nirguṇḍībhiḥ
Dativenirguṇḍyai nirguṇḍībhyām nirguṇḍībhyaḥ
Ablativenirguṇḍyāḥ nirguṇḍībhyām nirguṇḍībhyaḥ
Genitivenirguṇḍyāḥ nirguṇḍyoḥ nirguṇḍīnām
Locativenirguṇḍyām nirguṇḍyoḥ nirguṇḍīṣu

Compound nirguṇḍi - nirguṇḍī -

Adverb -nirguṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria