Declension table of nirghṛṇa

Deva

MasculineSingularDualPlural
Nominativenirghṛṇaḥ nirghṛṇau nirghṛṇāḥ
Vocativenirghṛṇa nirghṛṇau nirghṛṇāḥ
Accusativenirghṛṇam nirghṛṇau nirghṛṇān
Instrumentalnirghṛṇena nirghṛṇābhyām nirghṛṇaiḥ nirghṛṇebhiḥ
Dativenirghṛṇāya nirghṛṇābhyām nirghṛṇebhyaḥ
Ablativenirghṛṇāt nirghṛṇābhyām nirghṛṇebhyaḥ
Genitivenirghṛṇasya nirghṛṇayoḥ nirghṛṇānām
Locativenirghṛṇe nirghṛṇayoḥ nirghṛṇeṣu

Compound nirghṛṇa -

Adverb -nirghṛṇam -nirghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria