Declension table of nirgamana

Deva

NeuterSingularDualPlural
Nominativenirgamanam nirgamane nirgamanāni
Vocativenirgamana nirgamane nirgamanāni
Accusativenirgamanam nirgamane nirgamanāni
Instrumentalnirgamanena nirgamanābhyām nirgamanaiḥ
Dativenirgamanāya nirgamanābhyām nirgamanebhyaḥ
Ablativenirgamanāt nirgamanābhyām nirgamanebhyaḥ
Genitivenirgamanasya nirgamanayoḥ nirgamanānām
Locativenirgamane nirgamanayoḥ nirgamaneṣu

Compound nirgamana -

Adverb -nirgamanam -nirgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria