Declension table of nirduḥkha

Deva

MasculineSingularDualPlural
Nominativenirduḥkhaḥ nirduḥkhau nirduḥkhāḥ
Vocativenirduḥkha nirduḥkhau nirduḥkhāḥ
Accusativenirduḥkham nirduḥkhau nirduḥkhān
Instrumentalnirduḥkhena nirduḥkhābhyām nirduḥkhaiḥ nirduḥkhebhiḥ
Dativenirduḥkhāya nirduḥkhābhyām nirduḥkhebhyaḥ
Ablativenirduḥkhāt nirduḥkhābhyām nirduḥkhebhyaḥ
Genitivenirduḥkhasya nirduḥkhayoḥ nirduḥkhānām
Locativenirduḥkhe nirduḥkhayoḥ nirduḥkheṣu

Compound nirduḥkha -

Adverb -nirduḥkham -nirduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria