Declension table of nirdiṣṭa

Deva

MasculineSingularDualPlural
Nominativenirdiṣṭaḥ nirdiṣṭau nirdiṣṭāḥ
Vocativenirdiṣṭa nirdiṣṭau nirdiṣṭāḥ
Accusativenirdiṣṭam nirdiṣṭau nirdiṣṭān
Instrumentalnirdiṣṭena nirdiṣṭābhyām nirdiṣṭaiḥ nirdiṣṭebhiḥ
Dativenirdiṣṭāya nirdiṣṭābhyām nirdiṣṭebhyaḥ
Ablativenirdiṣṭāt nirdiṣṭābhyām nirdiṣṭebhyaḥ
Genitivenirdiṣṭasya nirdiṣṭayoḥ nirdiṣṭānām
Locativenirdiṣṭe nirdiṣṭayoḥ nirdiṣṭeṣu

Compound nirdiṣṭa -

Adverb -nirdiṣṭam -nirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria