Declension table of nirdhūtakalmaṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirdhūtakalmaṣam | nirdhūtakalmaṣe | nirdhūtakalmaṣāṇi |
Vocative | nirdhūtakalmaṣa | nirdhūtakalmaṣe | nirdhūtakalmaṣāṇi |
Accusative | nirdhūtakalmaṣam | nirdhūtakalmaṣe | nirdhūtakalmaṣāṇi |
Instrumental | nirdhūtakalmaṣeṇa | nirdhūtakalmaṣābhyām | nirdhūtakalmaṣaiḥ |
Dative | nirdhūtakalmaṣāya | nirdhūtakalmaṣābhyām | nirdhūtakalmaṣebhyaḥ |
Ablative | nirdhūtakalmaṣāt | nirdhūtakalmaṣābhyām | nirdhūtakalmaṣebhyaḥ |
Genitive | nirdhūtakalmaṣasya | nirdhūtakalmaṣayoḥ | nirdhūtakalmaṣāṇām |
Locative | nirdhūtakalmaṣe | nirdhūtakalmaṣayoḥ | nirdhūtakalmaṣeṣu |