Declension table of nirdhūtakalmaṣa

Deva

NeuterSingularDualPlural
Nominativenirdhūtakalmaṣam nirdhūtakalmaṣe nirdhūtakalmaṣāṇi
Vocativenirdhūtakalmaṣa nirdhūtakalmaṣe nirdhūtakalmaṣāṇi
Accusativenirdhūtakalmaṣam nirdhūtakalmaṣe nirdhūtakalmaṣāṇi
Instrumentalnirdhūtakalmaṣeṇa nirdhūtakalmaṣābhyām nirdhūtakalmaṣaiḥ
Dativenirdhūtakalmaṣāya nirdhūtakalmaṣābhyām nirdhūtakalmaṣebhyaḥ
Ablativenirdhūtakalmaṣāt nirdhūtakalmaṣābhyām nirdhūtakalmaṣebhyaḥ
Genitivenirdhūtakalmaṣasya nirdhūtakalmaṣayoḥ nirdhūtakalmaṣāṇām
Locativenirdhūtakalmaṣe nirdhūtakalmaṣayoḥ nirdhūtakalmaṣeṣu

Compound nirdhūtakalmaṣa -

Adverb -nirdhūtakalmaṣam -nirdhūtakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria