Declension table of nirdhūma

Deva

MasculineSingularDualPlural
Nominativenirdhūmaḥ nirdhūmau nirdhūmāḥ
Vocativenirdhūma nirdhūmau nirdhūmāḥ
Accusativenirdhūmam nirdhūmau nirdhūmān
Instrumentalnirdhūmena nirdhūmābhyām nirdhūmaiḥ nirdhūmebhiḥ
Dativenirdhūmāya nirdhūmābhyām nirdhūmebhyaḥ
Ablativenirdhūmāt nirdhūmābhyām nirdhūmebhyaḥ
Genitivenirdhūmasya nirdhūmayoḥ nirdhūmānām
Locativenirdhūme nirdhūmayoḥ nirdhūmeṣu

Compound nirdhūma -

Adverb -nirdhūmam -nirdhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria