Declension table of nirdhanatva

Deva

NeuterSingularDualPlural
Nominativenirdhanatvam nirdhanatve nirdhanatvāni
Vocativenirdhanatva nirdhanatve nirdhanatvāni
Accusativenirdhanatvam nirdhanatve nirdhanatvāni
Instrumentalnirdhanatvena nirdhanatvābhyām nirdhanatvaiḥ
Dativenirdhanatvāya nirdhanatvābhyām nirdhanatvebhyaḥ
Ablativenirdhanatvāt nirdhanatvābhyām nirdhanatvebhyaḥ
Genitivenirdhanatvasya nirdhanatvayoḥ nirdhanatvānām
Locativenirdhanatve nirdhanatvayoḥ nirdhanatveṣu

Compound nirdhanatva -

Adverb -nirdhanatvam -nirdhanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria