Declension table of nirdhana

Deva

NeuterSingularDualPlural
Nominativenirdhanam nirdhane nirdhanāni
Vocativenirdhana nirdhane nirdhanāni
Accusativenirdhanam nirdhane nirdhanāni
Instrumentalnirdhanena nirdhanābhyām nirdhanaiḥ
Dativenirdhanāya nirdhanābhyām nirdhanebhyaḥ
Ablativenirdhanāt nirdhanābhyām nirdhanebhyaḥ
Genitivenirdhanasya nirdhanayoḥ nirdhanānām
Locativenirdhane nirdhanayoḥ nirdhaneṣu

Compound nirdhana -

Adverb -nirdhanam -nirdhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria