Declension table of nirdhana

Deva

MasculineSingularDualPlural
Nominativenirdhanaḥ nirdhanau nirdhanāḥ
Vocativenirdhana nirdhanau nirdhanāḥ
Accusativenirdhanam nirdhanau nirdhanān
Instrumentalnirdhanena nirdhanābhyām nirdhanaiḥ nirdhanebhiḥ
Dativenirdhanāya nirdhanābhyām nirdhanebhyaḥ
Ablativenirdhanāt nirdhanābhyām nirdhanebhyaḥ
Genitivenirdhanasya nirdhanayoḥ nirdhanānām
Locativenirdhane nirdhanayoḥ nirdhaneṣu

Compound nirdhana -

Adverb -nirdhanam -nirdhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria