Declension table of nirdhāryamāṇa

Deva

NeuterSingularDualPlural
Nominativenirdhāryamāṇam nirdhāryamāṇe nirdhāryamāṇāni
Vocativenirdhāryamāṇa nirdhāryamāṇe nirdhāryamāṇāni
Accusativenirdhāryamāṇam nirdhāryamāṇe nirdhāryamāṇāni
Instrumentalnirdhāryamāṇena nirdhāryamāṇābhyām nirdhāryamāṇaiḥ
Dativenirdhāryamāṇāya nirdhāryamāṇābhyām nirdhāryamāṇebhyaḥ
Ablativenirdhāryamāṇāt nirdhāryamāṇābhyām nirdhāryamāṇebhyaḥ
Genitivenirdhāryamāṇasya nirdhāryamāṇayoḥ nirdhāryamāṇānām
Locativenirdhāryamāṇe nirdhāryamāṇayoḥ nirdhāryamāṇeṣu

Compound nirdhāryamāṇa -

Adverb -nirdhāryamāṇam -nirdhāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria