Declension table of nirdeva

Deva

MasculineSingularDualPlural
Nominativenirdevaḥ nirdevau nirdevāḥ
Vocativenirdeva nirdevau nirdevāḥ
Accusativenirdevam nirdevau nirdevān
Instrumentalnirdevena nirdevābhyām nirdevaiḥ nirdevebhiḥ
Dativenirdevāya nirdevābhyām nirdevebhyaḥ
Ablativenirdevāt nirdevābhyām nirdevebhyaḥ
Genitivenirdevasya nirdevayoḥ nirdevānām
Locativenirdeve nirdevayoḥ nirdeveṣu

Compound nirdeva -

Adverb -nirdevam -nirdevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria