Declension table of ?nirdayā_aśleṣa

Deva

MasculineSingularDualPlural
Nominativenirdayā_aśleṣaḥ nirdayā_aśleṣau nirdayā_aśleṣāḥ
Vocativenirdayā_aśleṣa nirdayā_aśleṣau nirdayā_aśleṣāḥ
Accusativenirdayā_aśleṣam nirdayā_aśleṣau nirdayā_aśleṣān
Instrumentalnirdayā_aśleṣeṇa nirdayā_aśleṣābhyām nirdayā_aśleṣaiḥ nirdayā_aśleṣebhiḥ
Dativenirdayā_aśleṣāya nirdayā_aśleṣābhyām nirdayā_aśleṣebhyaḥ
Ablativenirdayā_aśleṣāt nirdayā_aśleṣābhyām nirdayā_aśleṣebhyaḥ
Genitivenirdayā_aśleṣasya nirdayā_aśleṣayoḥ nirdayā_aśleṣāṇām
Locativenirdayā_aśleṣe nirdayā_aśleṣayoḥ nirdayā_aśleṣeṣu

Compound nirdayā_aśleṣa -

Adverb -nirdayā_aśleṣam -nirdayā_aśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria