सुबन्तावली ?निर्दया अश्लेष

Roma

पुमान्एकद्विबहु
प्रथमानिर्दया अश्लेषः निर्दया अश्लेषौ निर्दया अश्लेषाः
सम्बोधनम्निर्दया अश्लेष निर्दया अश्लेषौ निर्दया अश्लेषाः
द्वितीयानिर्दया अश्लेषम् निर्दया अश्लेषौ निर्दया अश्लेषान्
तृतीयानिर्दया अश्लेषेण निर्दया अश्लेषाभ्याम् निर्दया अश्लेषैः निर्दया अश्लेषेभिः
चतुर्थीनिर्दया अश्लेषाय निर्दया अश्लेषाभ्याम् निर्दया अश्लेषेभ्यः
पञ्चमीनिर्दया अश्लेषात् निर्दया अश्लेषाभ्याम् निर्दया अश्लेषेभ्यः
षष्ठीनिर्दया अश्लेषस्य निर्दया अश्लेषयोः निर्दया अश्लेषाणाम्
सप्तमीनिर्दया अश्लेषे निर्दया अश्लेषयोः निर्दया अश्लेषेषु

समास निर्दया अश्लेष

अव्यय ॰निर्दया अश्लेषम् ॰निर्दया अश्लेषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria