Declension table of nirdākṣiṇya

Deva

MasculineSingularDualPlural
Nominativenirdākṣiṇyaḥ nirdākṣiṇyau nirdākṣiṇyāḥ
Vocativenirdākṣiṇya nirdākṣiṇyau nirdākṣiṇyāḥ
Accusativenirdākṣiṇyam nirdākṣiṇyau nirdākṣiṇyān
Instrumentalnirdākṣiṇyena nirdākṣiṇyābhyām nirdākṣiṇyaiḥ nirdākṣiṇyebhiḥ
Dativenirdākṣiṇyāya nirdākṣiṇyābhyām nirdākṣiṇyebhyaḥ
Ablativenirdākṣiṇyāt nirdākṣiṇyābhyām nirdākṣiṇyebhyaḥ
Genitivenirdākṣiṇyasya nirdākṣiṇyayoḥ nirdākṣiṇyānām
Locativenirdākṣiṇye nirdākṣiṇyayoḥ nirdākṣiṇyeṣu

Compound nirdākṣiṇya -

Adverb -nirdākṣiṇyam -nirdākṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria