Declension table of nirbhaya

Deva

MasculineSingularDualPlural
Nominativenirbhayaḥ nirbhayau nirbhayāḥ
Vocativenirbhaya nirbhayau nirbhayāḥ
Accusativenirbhayam nirbhayau nirbhayān
Instrumentalnirbhayeṇa nirbhayābhyām nirbhayaiḥ nirbhayebhiḥ
Dativenirbhayāya nirbhayābhyām nirbhayebhyaḥ
Ablativenirbhayāt nirbhayābhyām nirbhayebhyaḥ
Genitivenirbhayasya nirbhayayoḥ nirbhayāṇām
Locativenirbhaye nirbhayayoḥ nirbhayeṣu

Compound nirbhaya -

Adverb -nirbhayam -nirbhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria