Declension table of niraśana

Deva

NeuterSingularDualPlural
Nominativeniraśanam niraśane niraśanāni
Vocativeniraśana niraśane niraśanāni
Accusativeniraśanam niraśane niraśanāni
Instrumentalniraśanena niraśanābhyām niraśanaiḥ
Dativeniraśanāya niraśanābhyām niraśanebhyaḥ
Ablativeniraśanāt niraśanābhyām niraśanebhyaḥ
Genitiveniraśanasya niraśanayoḥ niraśanānām
Locativeniraśane niraśanayoḥ niraśaneṣu

Compound niraśana -

Adverb -niraśanam -niraśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria