Declension table of niraśana

Deva

MasculineSingularDualPlural
Nominativeniraśanaḥ niraśanau niraśanāḥ
Vocativeniraśana niraśanau niraśanāḥ
Accusativeniraśanam niraśanau niraśanān
Instrumentalniraśanena niraśanābhyām niraśanaiḥ niraśanebhiḥ
Dativeniraśanāya niraśanābhyām niraśanebhyaḥ
Ablativeniraśanāt niraśanābhyām niraśanebhyaḥ
Genitiveniraśanasya niraśanayoḥ niraśanānām
Locativeniraśane niraśanayoḥ niraśaneṣu

Compound niraśana -

Adverb -niraśanam -niraśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria