Declension table of niravayava

Deva

NeuterSingularDualPlural
Nominativeniravayavam niravayave niravayavāṇi
Vocativeniravayava niravayave niravayavāṇi
Accusativeniravayavam niravayave niravayavāṇi
Instrumentalniravayaveṇa niravayavābhyām niravayavaiḥ
Dativeniravayavāya niravayavābhyām niravayavebhyaḥ
Ablativeniravayavāt niravayavābhyām niravayavebhyaḥ
Genitiveniravayavasya niravayavayoḥ niravayavāṇām
Locativeniravayave niravayavayoḥ niravayaveṣu

Compound niravayava -

Adverb -niravayavam -niravayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria