Declension table of niravayava

Deva

MasculineSingularDualPlural
Nominativeniravayavaḥ niravayavau niravayavāḥ
Vocativeniravayava niravayavau niravayavāḥ
Accusativeniravayavam niravayavau niravayavān
Instrumentalniravayaveṇa niravayavābhyām niravayavaiḥ niravayavebhiḥ
Dativeniravayavāya niravayavābhyām niravayavebhyaḥ
Ablativeniravayavāt niravayavābhyām niravayavebhyaḥ
Genitiveniravayavasya niravayavayoḥ niravayavāṇām
Locativeniravayave niravayavayoḥ niravayaveṣu

Compound niravayava -

Adverb -niravayavam -niravayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria