Declension table of niravadyavat

Deva

NeuterSingularDualPlural
Nominativeniravadyavat niravadyavantī niravadyavatī niravadyavanti
Vocativeniravadyavat niravadyavantī niravadyavatī niravadyavanti
Accusativeniravadyavat niravadyavantī niravadyavatī niravadyavanti
Instrumentalniravadyavatā niravadyavadbhyām niravadyavadbhiḥ
Dativeniravadyavate niravadyavadbhyām niravadyavadbhyaḥ
Ablativeniravadyavataḥ niravadyavadbhyām niravadyavadbhyaḥ
Genitiveniravadyavataḥ niravadyavatoḥ niravadyavatām
Locativeniravadyavati niravadyavatoḥ niravadyavatsu

Adverb -niravadyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria